A 421-16 Muhūrtabhūṣana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 421/16
Title: Muhūrtabhūṣana
Dimensions: 24.7 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2782
Remarks:


Reel No. A 421-16 Inventory No. 44497

Title Muhūrttabhūṣaṇa

Author Rāmasevaka Trivedī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 11.7 cm

Folios 5

Lines per Folio 20–23

Foliation figures in the lower right-hand margin of the verso under the word hariḥ

Scribe Rudradeva

Place of Deposit NAK

Accession No. 5/2782

Manuscript Features

Excerpts

Beginning

śrīḥ || ||

śrīkṛṣṇacaraṇāṃbhoje kaivalyamadhupūrite |

bhṛṃgāyatāṃ mano raktaṃ rāmasevakaśarmaṇaḥ | 1 |

vaiśākhe śrāvaṇe mārge pauṣe phālgunike tavā (!) |

kanyā yugma dhanur mīna bhinnarāśau ravau sthite 2

sūryyabhāt sapta7 (2) bhaktyatkā tatparaṃ rudra11 tārake |

gṛhāraṃbhaḥ praśastasyāc caṃdre pārśvadvayaṃ gate 3

rohiṇī cottarā citrā mṛgo hasto 'nurādhikā

revatī svātipuṣyau ca dhaniṣṭhā śatabhaṃ śubham 4 (fol. 1v1–2)

End

ārdrācatuṣke sūryyasya daśā ṣaḍvarṣasaṃmitā |

maghātraye tu caṃdrasya daśapaṃca ca vatsarāḥ | 245 ||

hastaścatuṣke bhauma(5)sya daśā syād aṣṭavatsarāḥ |

anurādhātraye jñesya daśapta ca vatsarā (!) | 246 |

rāhos tadā daśe (!) proktāṣṭottarābhādrapārataḥ (!) |

ekaviṃśati varṣāṇi śukrasya kṛttikātraye | 247 |

(6) ityaṣṭottarodaśā (!) || || ❁ || (fol. 5r4–6)

Colophon

iti śrīmattrivedidevidattātmajatrivedirāmasevakakṛtaṃ (!) muhūrttabhūṣaṇaḥ samāptaḥ || || ❁ || rudradevena likhitam idaṃ vadati pustakaṃ ...(fol. 5r6)

Microfilm Details

Reel No. A 421/16

Date of Filming 08-08-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-05-2007

Bibliography