A 421-16 Muhūrtabhūṣana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 421/16
Title: Muhūrtabhūṣana
Dimensions: 24.7 x 10.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2782
Remarks:
Reel No. A 421-16 Inventory No. 44497
Title Muhūrttabhūṣaṇa
Author Rāmasevaka Trivedī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.7 x 11.7 cm
Folios 5
Lines per Folio 20–23
Foliation figures in the lower right-hand margin of the verso under the word hariḥ
Scribe Rudradeva
Place of Deposit NAK
Accession No. 5/2782
Manuscript Features
Excerpts
Beginning
śrīḥ || ||
śrīkṛṣṇacaraṇāṃbhoje kaivalyamadhupūrite |
bhṛṃgāyatāṃ mano raktaṃ rāmasevakaśarmaṇaḥ | 1 |
vaiśākhe śrāvaṇe mārge pauṣe phālgunike tavā (!) |
kanyā yugma dhanur mīna bhinnarāśau ravau sthite 2
sūryyabhāt sapta7 (2) bhaktyatkā tatparaṃ rudra11 tārake |
gṛhāraṃbhaḥ praśastasyāc caṃdre pārśvadvayaṃ gate 3
rohiṇī cottarā citrā mṛgo hasto 'nurādhikā
revatī svātipuṣyau ca dhaniṣṭhā śatabhaṃ śubham 4 (fol. 1v1–2)
End
ārdrācatuṣke sūryyasya daśā ṣaḍvarṣasaṃmitā |
maghātraye tu caṃdrasya daśapaṃca ca vatsarāḥ | 245 ||
hastaścatuṣke bhauma(5)sya daśā syād aṣṭavatsarāḥ |
anurādhātraye jñesya daśapta ca vatsarā (!) | 246 |
rāhos tadā daśe (!) proktāṣṭottarābhādrapārataḥ (!) |
ekaviṃśati varṣāṇi śukrasya kṛttikātraye | 247 |
(6) ityaṣṭottarodaśā (!) || || ❁ || (fol. 5r4–6)
Colophon
iti śrīmattrivedidevidattātmajatrivedirāmasevakakṛtaṃ (!) muhūrttabhūṣaṇaḥ samāptaḥ || || ❁ || rudradevena likhitam idaṃ vadati pustakaṃ ...(fol. 5r6)
Microfilm Details
Reel No. A 421/16
Date of Filming 08-08-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-05-2007
Bibliography